Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

ಸರ್ಪಾಕಲ್ಪಂ ತ್ರಿನೇತ್ರಂ ಮಣಿಮಯವಿಲಸತ್ಕಿಂಕಿಣೀ ನೂಪುರಾಢ್ಯಮ್





प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

 



यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा website

भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव कहा जाता है।

ರಕ್ಷಾಹೀನಂತು ಯತ್ ಸ್ಥಾನಂ ವರ್ಜಿತಂ ಕವಚೇನ ಚ

Report this wiki page